C 27-10 Ratnamālā(mūla)

Manuscript culture infobox

Filmed in: C 27/10
Title: Ratnamālā(mūla)
Dimensions: 24.6 x 11 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: Kesar 251
Remarks:

Reel No. C 27/10

Inventory No. 50768

Title Jyotiṣaratnamālā

Remarks An alternative title is Ratnamālā

Author Śrīpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.0 cm

Binding Hole

Folios 70

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ratna and in the lower right-hand margin under the word rāma

Place of Deposit Kaiser Library

Accession No. 251

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||    ||

prabhvaviratimadhyajñānavaṃdhyānitāṃtaṃ
viditaparamatattvā yatra te yoginopi ||
tam aham iha nimittaṃ viśvajanmātyayānām
anumitam abhivande bhagrahaiḥ kālam īśaṃ || 1 ||

vilokyagargādimunipraṇītaṃ
barāhalallādikṛtaṃ ca śāstraṃ ||
daivajñakaṇṭhābharaṇārtham eṣā
viracyate jyotiṣaratnamālā || 2 || (fol. 1v1–4)

End

suvṛttaya śrīpatibaddhayānayā kaṃṭhasthayā jyotiṣaratnamālayā ||
alakṣaṇopy arthaparicyutopy alaṃ sabhāsu rājñāṃ gaṇako virājate || 12 ||

bhrātar adyatanavipranirmitaṃ śāstram etad iti mā vṛthā tyaja ||
āgamo yam ṛṣibhāṣitorthato nāparaṃ kim api kīrttitaṃ mayā || 13 || (fol. 70v1–3)

Sub-colophons

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ saṃvatsaraḥ prakaraṃ (!) prathamaḥ || 1 || (fol. 4v1–2)

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ vastraprakaraṇaṃ ekonaviṃśaḥ || 19 || (fol. 68v3–4)

Colophon

iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ deva pratiṣṭhāprakaraṇaṃ viṃśodhyāyaḥ samāpta śubham ||    || (fol. 70v3–4)

Microfilm Details

Reel No. C 27/10

Date of Filming 24-12-1975

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r

Catalogued by RT

Date 04-04-2007