C 27-10 Ratnamālā(mūla)
Manuscript culture infobox
Filmed in: C 27/10
Title: Ratnamālā(mūla)
Dimensions: 24.6 x 11 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: Kesar 251
Remarks:
Reel No. C 27/10
Inventory No. 50768
Title Jyotiṣaratnamālā
Remarks An alternative title is Ratnamālā
Author Śrīpati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 11.0 cm
Binding Hole
Folios 70
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ratna and in the lower right-hand margin under the word rāma
Place of Deposit Kaiser Library
Accession No. 251
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
prabhvaviratimadhyajñānavaṃdhyānitāṃtaṃ
viditaparamatattvā yatra te yoginopi ||
tam aham iha nimittaṃ viśvajanmātyayānām
anumitam abhivande bhagrahaiḥ kālam īśaṃ || 1 ||
vilokyagargādimunipraṇītaṃ
barāhalallādikṛtaṃ ca śāstraṃ ||
daivajñakaṇṭhābharaṇārtham eṣā
viracyate jyotiṣaratnamālā || 2 || (fol. 1v1–4)
End
suvṛttaya śrīpatibaddhayānayā kaṃṭhasthayā jyotiṣaratnamālayā ||
alakṣaṇopy arthaparicyutopy alaṃ sabhāsu rājñāṃ gaṇako virājate || 12 ||
bhrātar adyatanavipranirmitaṃ śāstram etad iti mā vṛthā tyaja ||
āgamo yam ṛṣibhāṣitorthato nāparaṃ kim api kīrttitaṃ mayā || 13 || (fol. 70v1–3)
Sub-colophons
iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ saṃvatsaraḥ prakaraṃ (!) prathamaḥ || 1 || (fol. 4v1–2)
iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ vastraprakaraṇaṃ ekonaviṃśaḥ || 19 || (fol. 68v3–4)
Colophon
iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ deva pratiṣṭhāprakaraṇaṃ viṃśodhyāyaḥ samāpta śubham || || (fol. 70v3–4)
Microfilm Details
Reel No. C 27/10
Date of Filming 24-12-1975
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 23v–24r
Catalogued by RT
Date 04-04-2007